Dharma Sangrah

Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

देवी भागवत पुराणातील मंगलचंडिका स्तोत्र

देवी भागवत पुराणातील मंगलचंडिका स्तोत्र
रक्ष रक्ष जगन्माता देवी मंगल चंडिके। हारिके विपदां राशी हर्ष मंगल-कारिके ।। हर्ष मंगल दक्षे च हर्ष मंगलदायिके। शुभ मंगल दक्षे च शुभे मंगल चंडिके।। मंगल मंगल दक्षे च सर्व मंगल मांगल्ये। सदा मंगलदे देवि सर्वेषां मंगलाल्ये।। पूज्ये मंगलवारे च मंगलाभिष्ट देवते। पूज्ये मंगल भूपस्य मनुवंशस्य संतती।। मंलाधिष्ठिता देवि मंगलानां च मंगले। संसार मंगलधारे मोक्ष मंगलदायिनी।। सारे च मंगलधारे पारे च सर्व कर्मणां। प्रति मंगलवारे च पूज्य मंगल सुखप्रदे।।
 
।। इति श्री मंगल चण्डिका स्तोत्रं संपूर्णम्।।

Share this Story:

Follow Webdunia marathi

पुढील लेख

श्री अन्नपूर्णा स्तोत्र