Webdunia - Bharat's app for daily news and videos

Install App

श्रीस्वामी समर्थ अष्टोत्तरशत नामावली ॥

Webdunia
सोमवार, 18 एप्रिल 2022 (13:44 IST)
अथ श्रीस्वामी समर्थ अष्टोत्तरशत नामावली ॥
ॐ दिगम्बराय नमः ।
ॐ वैराग्याम्बराय नमः ।
ॐ ज्ञानाम्बराय नमः ।
ॐ स्वानन्दाम्बराय नमः ।
ॐ अतिदिव्यतेजाम्बराय नमः ।
ॐ काव्यशक्तिप्रदायिने नमः ।
ॐ अमृतमन्त्रदायिने नमः ।
ॐ दिव्यज्ञानदत्ताय नमः ।
ॐ दिव्यचक्षुदायिने नमः ।
ॐ चित्ताकर्षणाय नमः । १०
 
 
 
ॐ चित्तप्रशान्ताय नमः ।
ॐ दिव्यानुसन्धानप्रदायिने नमः ।
ॐ सद्गुणविवर्धनाय नमः ।
ॐ अष्टसिद्धिदायकाय नमः ।
ॐ भक्तिवैराग्यदत्ताय नमः ।
ॐ भुक्तिमुक्तिशक्तिप्रदायिने नमः ।
ॐ आत्मविज्ञानप्रेरकाय नमः ।
ॐ अमृतानन्ददत्ताय नमः ।
ॐ गर्वदहनाय नमः ।
ॐ षड्रिपुहरिताय नमः । २०
ॐ भक्तसंरक्षकाय नमः ।
ॐ अनन्तकोटिब्रह्माण्डप्रमुखाय नमः ।
ॐ चैतन्यतेजसे नमः ।
ॐ श्रीसमर्थयतये नमः ।
ॐ आजानुबाहवे नमः ।
ॐ आदिगुरवे नमः ।
ॐ श्रीपादश्रीवल्लभाय नमः ।
ॐ नृसिंहभानुसरस्वत्यै नमः ।
ॐ अवधूतदत्तात्रेयाय नमः ।
ॐ चञ्चलेश्‍वराय नमः । ३०
 
 
 
ॐ कुरवपुरवासिने नमः ।
ॐ गन्धर्वपुरवासिने नमः ।
ॐ गिरनारवासिने नमः ।
ॐ श्रीशैल्यनिवासिने नमः ।
ॐ ओङ्कारवासिने नमः ।
ॐ आत्मसूर्याय नमः ।
ॐ प्रखरतेजःप्रवर्तिने नमः ।
ॐ अमोघतेजानन्दाय नमः ।
ॐ दैदीप्यतेजोधराय नमः ।
ॐ परमसिद्धयोगेश्‍वराय नमः । ४०
ॐ कृष्णानन्द-अतिप्रियाय नमः ।
ॐ योगिराजराजेश्‍वराय नमः ।
ॐ अकारणकारुण्यमूर्तये नमः ।
ॐ चिरञ्जीवचैतन्याय नमः ।
ॐ स्वानन्दकन्दस्वामिने नमः ।
ॐ स्मर्तृगामिने नमः ।
ॐ नित्यचिदानन्दाय नमः ।
ॐ भक्तचिन्तामणीश्‍वराय नमः ।
ॐ अचिन्त्यनिरञ्जनाय नमः ।
ॐ दयानिधये नमः । ५०
 
 
 
ॐ भक्तहृदयनरेशाय नमः ।
ॐ शरणागतकवचाय नमः ।
ॐ वेदस्फूर्तिदायिने नमः ।
ॐ महामन्त्रराजाय नमः ।
ॐ अनाहतनादप्रदानाय नमः ।
ॐ सुकोमलपादाम्बुजाय नमः ।
ॐ चित्‍शक्त्यात्मने नमः । चिच्छ
ॐ अतिस्थिराय नमः ।
ॐ माध्याह्नभिक्षाप्रियाय नमः ।
ॐ प्रेमभिक्षाङ्किताय नमः । ६०
ॐ योगक्षेमवाहिने नमः ।
ॐ भक्तकल्पवृक्षाय नमः ।
ॐ अनन्तशक्तिसूत्रधाराय नमः ।
ॐ परब्रह्माय नमः ।
ॐ अतितृप्तपरमतृप्ताय नमः ।
ॐ स्वावलम्बनसूत्रदात्रे नमः ।
ॐ बाल्यभावप्रियाय नमः ।
ॐ भक्तिनिधानाय नमः ।
ॐ असमर्थसामर्थ्यदायिने नमः ।
ॐ योगसिद्धिदायकाय नमः । ७०
ॐ औदुम्बरप्रियाय नमः ।
ॐ वज्रसुकोमलतनुधारकाय नमः ।
ॐ त्रिमूर्तिध्वजधारकाय नमः ।
ॐ चिदाकाशव्याप्ताय नमः ।
ॐ केशरचन्दनकस्तूरीसुगन्धप्रियाय नमः ।
ॐ साधकसञ्जीवन्यै नमः ।
ॐ कुण्डलिनीस्फूर्तिदात्रे नमः ।
ॐ अलक्ष्यरक्षकाय नमः ।
ॐ आनन्दवर्धनाय नमः ।
ॐ सुखनिधानाय नमः । ८०
ॐ उपमातीते नमः ।
ॐ भक्तिसङ्गीतप्रियाय नमः ।
ॐ अकारणसिद्धिकृपाकारकाय नमः ।
ॐ भवभयभञ्जनाय नमः ।
ॐ स्मितहास्यानन्दाय नमः ।
ॐ सङ्कल्पसिद्धाय नमः ।
ॐ सङ्कल्पसिद्धिदात्रे नमः ।
ॐ सर्वबन्धमोक्षदायकाय नमः ।
ॐ ज्ञानातीतज्ञानभास्कराय नमः ।
ॐ श्रीकीर्तिनाममन्त्राभ्यां नमः । ९०
ॐ अभयवरदायिने नमः ।
ॐ गुरुलीलामृतधाराय नमः ।
ॐ गुरुलीलामृतधारकाय नमः ।
ॐ वज्रसुकोमलहृदयधारिणे नमः ।
ॐ सविकल्पातीतनिर्विकल्पसमाधिभ्यां नमः ।
ॐ निर्विकल्पातीतसहजसमाधिभ्यां नमः ।
ॐ त्रिकालातीतत्रिकालज्ञानिने नमः ।
ॐ भावातीतभावसमाधिभ्यां नमः ।
ॐ ब्रह्मातीत-अणुरेणुव्यापकाय नमः ।
ॐ त्रिगुणातीतसगुणसाकारसुलक्षणाय नमः । १००
सर्व पहा

नवीन

रविवारी करा आरती सूर्याची

कुळदेवी-देवता स्वप्नात का दिसतात? यांचा अर्थ काय चला जाणून घेऊ घ्या

Shani Pradosh Vrat 2025 या दिवशी शनि प्रदोष व्रत राहणार, जाणून घ्या शुभ वेळ आणि पूजेची पद्धत

Shaniwar Upay शनिवारी हे उपाय केल्याने शनिदेव प्रसन्न होतील, तुमचे भाग्य उजळेल

आरती शनिवारची

सर्व पहा

नक्की वाचा

या तीन परिस्थितीत खोटे बोलणे पाप नाही, प्रेमानंद महाराज काय म्हणाले ते जाणून घ्या

अगस्ती लोप म्हणजे काय? या दरम्यान काय करतात?

माठ ठेवण्याची योग्य दिशा कोणती? व यादिवशी बदलावे पाणी...जाणून घ्या

दररोज मस्कारा लावणे डोळ्यांसाठी हानिकारक ठरू शकते

भारतात कोणत्या ठिकाणी ब्लॅक पँथर दिसतात?, जाणून घ्या रहस्यमय जंगलांबद्दल

पुढील लेख
Show comments