Webdunia - Bharat's app for daily news and videos

Install App

Sri Mahadevkritam Ramastotram श्रीमहादेवकृतं रामस्तोत्रम्‌

Webdunia
मंगळवार, 28 मार्च 2023 (23:11 IST)
श्री महादेव उवाचः
नमोऽस्तु रामाय सशक्तिकाय नीलोत्पलश्यामल कोमलाय ।
किरीटहारांगदभूषणाय सिंहासनस्थाय महाप्रभाय ॥१॥
त्वमादिमध्यान्तविहीन एकः सृजस्यवस्यत्सि च लोकजातज्ञ्म्‌ ।
स्वमायया तेन ने लिप्यसे त्वं यत्स्वे सुखेऽजस्ररतोऽनवद्यः ॥२॥
लीलां विधत्से गुणसंवृतस्त्वं प्रपन्नभक्तानुविधानहेतोः ।
नानावतारैः सुरमानुषाद्यैः प्रतीयसे ज्ञानिभिरेव नित्यम्‌ ॥३॥
स्वांशेन लोकं सकलं विधाय तं बिभर्षि च त्वं त्वदधः फणीश्वरः ।
उपर्यधो भान्वनिलोडुपौषधीप्रवर्षरूपोऽवसि नैकधा जगत्‌ ॥४॥
त्वमिह देहभृतां शिखिरूपकः पचसि भक्तमशेषमजस्रम्‌ ।
पवनपंचकरूपसहायो जगदखंडमनेन बिभर्षि ॥५॥
चंद्रसूर्यशिखिमध्यगतं यत्तेज ईश चिदशेषतनूनाम्‌ ।
प्राभवत्तनुभृतामिह धैर्यं शौर्यमायुरखिलं तव सत्त्वम्‌ ॥६॥
त्वं विरिचिशिवविष्णुविभेदात्कालकर्मशशिसूर्यविभागात्‌ ।
वादिनां पृथगिवेश बिभासि ब्रह्म निश्चितमनन्यदिहैकम्‌ ॥७॥
मत्स्यादिरूपेण यथा त्वमेकः श्रुतो पुराणेषु च लोकसिद्धः ।
तथैव सर्वं सदसद्विभागस्त्वमेव नान्यद्भवतो बिभाति ॥८॥
यद्यत्सभुत्पन्नमनंतसृष्टावुत्पत्स्यते यंच भवंच यंच ।
न दृश्यते स्थावरजंगमादौ त्वया विनाऽतः परतः परस्त्वम्‌ ॥९॥
तत्वं न जानंति परात्मनस्ते जनाः समस्तास्तव माययाऽतः ।
त्वद्भक्तसेवामलमानसानां बिभाति तत्वं परमेकमैशम्‌ ॥१०॥
ब्रह्मादयस्ते न विदुःस्वरूपं चिदात्मतत्वं बहिरर्थभावः ।
ततो बुधस्त्वामिदमेव रूपं भक्त्या भजन्मुक्तिमुपैत्यदुःखः ॥११॥
अहं भवन्नामगुणैः कृतार्थो वसामि काश्यामनिशं भवान्या ।
मुमृर्षमाणस्य विमुक्तयेऽहं दिशामि मंत्रं तव रामनाम ॥१२॥
इमं स्तवं नित्यमनन्यभक्त्या श्रृणवन्ति गायन्ति लिखन्ति ये वै ।
ते सर्वसौख्यं परमं च लब्ध्वा भवत्पदं यान्तु भवत्प्रसादात्‌ ॥१३॥
 
॥ इति श्रीमदध्यात्मरामायणे श्रीमहादेवकृतं रामस्तोत्रं संपूर्णम्‌ ॥

संबंधित माहिती

सर्व पहा

नवीन

Guruvar Niyam लक्ष्मी देवीची पूजा करणार्‍यांनी गुरुवारी हे करणे टाळावे

गुरुवारी साई चालीसा पाठ करा, बाबांचा आशीर्वाद मिळवा

युगल कलाकारांच्या नृत्य-ताल यांचा 'मिलाप' श्री गणेश मंडळात

महाराष्ट्र आपत्कालीन वैद्यकीय सेवेची विशेष तयारी, पुणे जिल्ह्यात 82 रुग्णवाहिका तैनात

Hatalika 2024: हरतालिका तृतीयेला महिला रात्रभर जागरण का करतात? जागरण न केल्याचे परिणाम काय?

सर्व पहा

नक्की वाचा

पुस्तकात अकबराचा उल्लेख असल्यास ते जाळून टाकू, भाजपचे शिक्षणमंत्री म्हणाले

गणेशोत्सव : आरती म्हणजे काय? आरत्यांबद्दल या गोष्टी माहितीयेत?

Lord Ganesha बुद्धीदाता देव आहेस तूच जगाचा

साप्ताहिक राशीफल 02 सप्टेंबर ते 08 सप्टेंबर 2024

Silver Benefits: चांदी धारण केल्याने हे 10 आरोग्य फायदे होतात, जाणून घ्या काही महत्त्वाच्या गोष्टी

पुढील लेख
Show comments